B 126-9 Tvaritāmūlasūtra

Manuscript culture infobox

Filmed in: B 126/9
Title: Tvaritāmūlasūtra
Dimensions: 32 x 12.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4852
Remarks:

Reel No. B 126/9

Inventory No. 79375

Title Troṭalamahātantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.5 cm

Binding Hole

Folios 43

Lines per Folio 7

Foliation figures in lower right-hand margin and marginal title troṭalam is in the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4852

Manuscript Features

Excerpts

Beginning

oṃ namah śivāya ||

kailāśaśikharāsīnam aśeṣabhuvanaprabhum |
anantādiśivāntasya śraṣṭāraṃ parameśvaram ||

arūpaṃ paramaṃ śā(2)ntaṃ pārvatyā hṛdinandanam |
sarvaśāstrapravaktāraṃ sarvasiddhais tu saṃstutam ||

brahmāviṣṇumahendrādyair devadāna[[va]]pūjitam |
ska(3)ndanandigaṇādyaiś ca koṭyānekais tu sevitam || (fol. 1v1–3)

End

mūlavidyā tu vidyāṅgāḥ sapta eva prakīrtitāḥ ||
ṣaṭsaṃkhyā (!) tās tu guhyāṅgā dūtayas tu daśa smṛtāḥ |

ekaṃ (4) pañcānanaṃ viṃśacaturbhir adhikāni ca ||
akṣarāṇāṃ tu caikatra trisaptaty adhikaṃ śatam ||

śataiḥ saptabhir ākhyātā pa(5)ṭalair navabhis tathā ||
lakṣādhikā samuddhṛtya sārāt sāraṃ susiddhidam || ❁ || (fol. 43r3–5)

Colophon

ity ādye troṭale mahātantre (6) tvaritāmūlasūtre navamaḥ paṭalaḥ samāptaḥ || ❁ || (fol. 43r5–6)

Microfilm Details

Reel No. B 126/9

Date of Filming 12-10-1971

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 31v–32r,

Catalogued by MS

Date 18-09-2007