B 126-9 Tvaritāmūlasūtra
Manuscript culture infobox
Filmed in: B 126/9
Title: Tvaritāmūlasūtra
Dimensions: 32 x 12.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4852
Remarks:
Reel No. B 126/9
Inventory No. 79375
Title Troṭalamahātantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 12.5 cm
Binding Hole
Folios 43
Lines per Folio 7
Foliation figures in lower right-hand margin and marginal title troṭalam is in the upper left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/4852
Manuscript Features
Excerpts
Beginning
oṃ namah śivāya ||
kailāśaśikharāsīnam aśeṣabhuvanaprabhum |
anantādiśivāntasya śraṣṭāraṃ parameśvaram ||
arūpaṃ paramaṃ śā(2)ntaṃ pārvatyā hṛdinandanam |
sarvaśāstrapravaktāraṃ sarvasiddhais tu saṃstutam ||
brahmāviṣṇumahendrādyair devadāna[[va]]pūjitam |
ska(3)ndanandigaṇādyaiś ca koṭyānekais tu sevitam || (fol. 1v1–3)
End
mūlavidyā tu vidyāṅgāḥ sapta eva prakīrtitāḥ ||
ṣaṭsaṃkhyā (!) tās tu guhyāṅgā dūtayas tu daśa smṛtāḥ |
ekaṃ (4) pañcānanaṃ viṃśacaturbhir adhikāni ca ||
akṣarāṇāṃ tu caikatra trisaptaty adhikaṃ śatam ||
śataiḥ saptabhir ākhyātā pa(5)ṭalair navabhis tathā ||
lakṣādhikā samuddhṛtya sārāt sāraṃ susiddhidam || ❁ || (fol. 43r3–5)
Colophon
ity ādye troṭale mahātantre (6) tvaritāmūlasūtre navamaḥ paṭalaḥ samāptaḥ || ❁ || (fol. 43r5–6)
Microfilm Details
Reel No. B 126/9
Date of Filming 12-10-1971
Exposures 45
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 31v–32r,
Catalogued by MS
Date 18-09-2007